B 373-21 Prāṇapratiṣṭhā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 373/21
Title: Prāṇapratiṣṭhā
Dimensions: 12.3 x 5.5 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1854
Acc No.: NAK 1/1567
Remarks:


Reel No. B 373-21 Inventory No. 54300

Title Prāṇapratiṣṭḥā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 12.3 x 5.5 cm

Folios 18

Lines per Folio 5

Foliation figures in middle right-hand margin of the verso

Date of Copying Saṃ 1854

Place of Deposit NAK

Accession No. 1/1567

Manuscript Features

MS holds the chapter, prāṇapratiṣṭhā of the antarmātṛkā and bahirmātṛkā.

Excerpts

«Beginning: »

śrī[ga]ṇeśāya namaḥ || atha bhūśudhir bhūtaśuddhiḥ prāṇapratiṣṭhā pūrvoccrita evaṃ grahaguṇaviśiṣṭāyāṃ puṇyatithau ya(!)pakarmādau [[bhūśuddhi]] bhūtaśuddhiprāṇapratīṣṭhāntarmātṛkā bahirmātṛkā āsanavi(dha)n nyā[[sā]]dikaṃ kariṣye || iti saṃkalpaḥ || (fol. 1v1–4)

«End: »

haṃ namaḥ prāṇātmane mukhāya | aṃ namaḥ sarvaśarīreṣu vinyasāmi ||

paṃcāśadvarṇabhedair vihitavadanā†daupāhṛt† kukṣi vakṣau

deśāṃ bhāsvat kaparddīkalitasasikalām indukundāvatātam |

akṣasrakpuṣṭa(!)hatā⟨ṃ⟩m abhayavarakarāṃ trikṣaṇāṃ padmasaṃsthāṃ |

†machākalpāmatucha† stanajaghanabharāṃ bhāratīṃ tā[ṃ] namāmi ||<ref name="ftn1">unmetrical</ref> (fol. 18r5–18v4)

«Colophon: »

iti bhūśuddhibhūtaśuddhiprāṇapratiṣṭhā aṃtarmātṛkā bahirmātṛkā samāptaṃḥ (!) || liṣitaṃ svahastena miti mārgaśiraśudi roj 19 samvat 1854 sāla śubhaṃ (fol. 18v4–6)

Microfilm Details

Reel No. B 373/21

Date of Filming 01-12-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 03-08-2009

Bibliography


<references/>