B 373-21 Prāṇapratiṣṭhā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 373/21
Title: Prāṇapratiṣṭhā
Dimensions: 12.3 x 5.5 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1854
Acc No.: NAK 1/1567
Remarks:
Reel No. B 373-21 Inventory No. 54300
Title Prāṇapratiṣṭḥā
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 12.3 x 5.5 cm
Folios 18
Lines per Folio 5
Foliation figures in middle right-hand margin of the verso
Date of Copying Saṃ 1854
Place of Deposit NAK
Accession No. 1/1567
Manuscript Features
MS holds the chapter, prāṇapratiṣṭhā of the antarmātṛkā and bahirmātṛkā.
Excerpts
«Beginning: »
śrī[ga]ṇeśāya namaḥ || atha bhūśudhir bhūtaśuddhiḥ prāṇapratiṣṭhā pūrvoccrita evaṃ grahaguṇaviśiṣṭāyāṃ puṇyatithau ya(!)pakarmādau [[bhūśuddhi]] bhūtaśuddhiprāṇapratīṣṭhāntarmātṛkā bahirmātṛkā āsanavi(dha)n nyā[[sā]]dikaṃ kariṣye || iti saṃkalpaḥ || (fol. 1v1–4)
«End: »
haṃ namaḥ prāṇātmane mukhāya | aṃ namaḥ sarvaśarīreṣu vinyasāmi ||
paṃcāśadvarṇabhedair vihitavadanā†daupāhṛt† kukṣi vakṣau
deśāṃ bhāsvat kaparddīkalitasasikalām indukundāvatātam |
akṣasrakpuṣṭa(!)hatā⟨ṃ⟩m abhayavarakarāṃ trikṣaṇāṃ padmasaṃsthāṃ |
†machākalpāmatucha† stanajaghanabharāṃ bhāratīṃ tā[ṃ] namāmi ||<ref name="ftn1">unmetrical</ref> (fol. 18r5–18v4)
«Colophon: »
iti bhūśuddhibhūtaśuddhiprāṇapratiṣṭhā aṃtarmātṛkā bahirmātṛkā samāptaṃḥ (!) || liṣitaṃ svahastena miti mārgaśiraśudi roj 19 samvat 1854 sāla śubhaṃ (fol. 18v4–6)
Microfilm Details
Reel No. B 373/21
Date of Filming 01-12-1972
Exposures 21
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 03-08-2009
Bibliography
<references/>